| ÅK, 1, 25, 101.1 |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Kontext |
| RRÅ, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext |
| RRÅ, V.kh., 15, 72.1 |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext |
| RRÅ, V.kh., 19, 14.3 |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // | Kontext |
| RRÅ, V.kh., 5, 55.1 |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / | Kontext |