| BhPr, 1, 8, 1.2 |
| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext |
| BhPr, 1, 8, 24.2 |
| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 1, 8, 25.2 |
| lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| BhPr, 2, 3, 89.2 |
| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // | Kontext |
| BhPr, 2, 3, 91.2 |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 92.1 |
| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| BhPr, 2, 3, 94.3 |
| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Kontext |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| BhPr, 2, 3, 102.1 |
| lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / | Kontext |
| BhPr, 2, 3, 105.2 |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| RArṇ, 15, 33.2 |
| dehalohakaro yaśca pārado lauhavat priye // | Kontext |
| RArṇ, 9, 7.2 |
| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // | Kontext |
| RCint, 3, 139.2 |
| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Kontext |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext |
| RCint, 6, 18.1 |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext |
| RCint, 6, 38.1 |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext |
| RCint, 6, 39.1 |
| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 63.1 |
| sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RCint, 6, 65.1 |
| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Kontext |
| RCint, 6, 65.3 |
| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // | Kontext |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RCint, 6, 67.2 |
| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext |
| RCint, 8, 46.3 |
| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext |
| RCint, 8, 46.3 |
| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext |
| RCint, 8, 52.1 |
| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 66.2 |
| yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // | Kontext |
| RCint, 8, 98.1 |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext |
| RCint, 8, 98.2 |
| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext |
| RCint, 8, 106.2 |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Kontext |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 145.2 |
| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Kontext |
| RCint, 8, 147.2 |
| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Kontext |
| RCint, 8, 149.1 |
| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 171.1 |
| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext |
| RCint, 8, 225.1 |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext |
| RCint, 8, 230.1 |
| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / | Kontext |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext |
| RCūM, 3, 7.1 |
| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Kontext |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext |
| RRÅ, R.kh., 8, 2.1 |
| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 1.1 |
| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Kontext |
| RRÅ, R.kh., 9, 2.4 |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Kontext |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
| RRÅ, R.kh., 9, 8.1 |
| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / | Kontext |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Kontext |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext |
| RRÅ, R.kh., 9, 11.2 |
| tasmāt sarvaṃ prayatnena lauhamādau vimārayet // | Kontext |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRÅ, R.kh., 9, 18.2 |
| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Kontext |
| RRÅ, R.kh., 9, 25.2 |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 9, 42.2 |
| sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 43.1 |
| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Kontext |
| RRÅ, R.kh., 9, 44.0 |
| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // | Kontext |
| RRÅ, R.kh., 9, 45.1 |
| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RRÅ, R.kh., 9, 47.2 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 53.1 |
| mṛtāni lauhāni vaśībhavanti / | Kontext |
| RRÅ, R.kh., 9, 56.1 |
| lauhatulyā śivā yojyā supakvenaivāvatārayet / | Kontext |
| RRÅ, R.kh., 9, 57.2 |
| guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // | Kontext |
| RRÅ, R.kh., 9, 60.1 |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext |
| RRÅ, R.kh., 9, 60.3 |
| āmavātaharaṃ lauhaṃ valīpalitanāśanam // | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 5, 146.2 |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext |