| BhPr, 1, 8, 205.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| BhPr, 2, 3, 255.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| RArṇ, 16, 103.2 |
| dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // | Context |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Context |
| RCint, 5, 11.1 |
| dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā / | Context |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Context |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Context |
| RMañj, 6, 154.2 |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // | Context |
| RMañj, 6, 253.2 |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Context |
| RMañj, 6, 255.1 |
| saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / | Context |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Context |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Context |
| RRÅ, R.kh., 3, 37.1 |
| śvetārkaśigrudhattūramṛgadūrvāharītakī / | Context |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Context |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context |
| RRÅ, V.kh., 13, 6.2 |
| dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // | Context |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Context |
| RRÅ, V.kh., 3, 67.2 |
| śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / | Context |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Context |
| RRÅ, V.kh., 3, 78.2 |
| dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // | Context |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Context |
| RRÅ, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Context |
| RRÅ, V.kh., 6, 32.1 |
| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Context |
| RRÅ, V.kh., 7, 13.0 |
| vākucībrahmadhattūrabījāni cāmlavetasam // | Context |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Context |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Context |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Context |
| ŚdhSaṃh, 2, 12, 19.2 |
| arkasehuṇḍadhattūralāṅgalīkaravīrakam // | Context |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 191.1 |
| nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Context |
| ŚdhSaṃh, 2, 12, 245.1 |
| śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / | Context |