| ÅK, 1, 26, 56.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Kontext |
| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Kontext |
| KaiNigh, 2, 100.1 |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| RAdhy, 1, 222.2 |
| svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // | Kontext |
| RAdhy, 1, 310.1 |
| rasenānena sūkṣmā ca vartanīyā manaḥśilā / | Kontext |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Kontext |
| RAdhy, 1, 335.1 |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 337.1 |
| gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 358.1 |
| utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 381.2 |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Kontext |
| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Kontext |
| RArṇ, 12, 16.1 |
| niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / | Kontext |
| RArṇ, 12, 19.1 |
| valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext |
| RArṇ, 12, 157.0 |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Kontext |
| RArṇ, 14, 49.2 |
| rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RArṇ, 15, 92.1 |
| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Kontext |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
| RArṇ, 16, 31.1 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext |
| RArṇ, 6, 130.1 |
| vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / | Kontext |
| RArṇ, 7, 142.1 |
| pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RArṇ, 8, 38.1 |
| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Kontext |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Kontext |
| RCūM, 4, 58.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext |
| RCūM, 5, 58.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RKDh, 1, 1, 142.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RKDh, 1, 1, 206.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RMañj, 6, 9.1 |
| svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / | Kontext |
| RMañj, 6, 83.1 |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext |
| RPSudh, 4, 43.2 |
| svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // | Kontext |
| RPSudh, 5, 16.1 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / | Kontext |
| RPSudh, 5, 25.1 |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / | Kontext |
| RPSudh, 5, 25.1 |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / | Kontext |
| RPSudh, 5, 31.1 |
| khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RPSudh, 5, 48.2 |
| anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 10.0 |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 2.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext |
| RRÅ, V.kh., 20, 34.2 |
| śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 20, 36.1 |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 20, 116.1 |
| bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / | Kontext |
| RRÅ, V.kh., 20, 120.1 |
| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / | Kontext |
| RRÅ, V.kh., 4, 22.2 |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext |
| RRÅ, V.kh., 4, 55.1 |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 78.2 |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 4, 127.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RRÅ, V.kh., 4, 130.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 4, 143.2 |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 6, 104.2 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 84.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Kontext |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext |
| RRÅ, V.kh., 7, 110.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Kontext |
| RRÅ, V.kh., 8, 62.2 |
| rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 9, 33.1 |
| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RRS, 5, 79.1 |
| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |
| RRS, 5, 230.1 |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext |
| RRS, 9, 60.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| ŚdhSaṃh, 2, 12, 115.1 |
| hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext |
| ŚdhSaṃh, 2, 12, 236.2 |
| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Kontext |