| RCint, 3, 43.2 | |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context | 
| RCint, 4, 44.1 | |
| etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / | Context | 
| RCint, 5, 17.2 | |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context | 
| RCint, 8, 201.1 | |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Context | 
| RMañj, 3, 63.1 | |
| etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / | Context | 
| RRĂ…, R.kh., 4, 31.2 | |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Context |