| RHT, 16, 14.2 | 
	| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Kontext | 
	| RHT, 16, 15.1 | 
	| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext | 
	| RRÅ, R.kh., 4, 34.1 | 
	| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext | 
	| RRÅ, V.kh., 12, 8.1 | 
	| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 95.1 | 
	| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext | 
	| RRÅ, V.kh., 19, 100.2 | 
	| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext | 
	| RRÅ, V.kh., 19, 110.2 | 
	| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 111.2 | 
	| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext | 
	| RRÅ, V.kh., 4, 34.1 | 
	| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 7, 36.1 | 
	| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 101.2 | 
	| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Kontext | 
	| ŚdhSaṃh, 2, 12, 150.2 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |