| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| BhPr, 2, 3, 8.2 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // | Kontext |
| BhPr, 2, 3, 9.0 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Kontext |
| BhPr, 2, 3, 61.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Kontext |
| BhPr, 2, 3, 246.1 |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Kontext |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 330.2 |
| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Kontext |
| RArṇ, 11, 28.0 |
| golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // | Kontext |
| RArṇ, 11, 54.2 |
| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 12, 92.1 |
| mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / | Kontext |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Kontext |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext |
| RArṇ, 12, 380.1 |
| kardamaṃ ca kumāryāśca rasena kṛtagolakam / | Kontext |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Kontext |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 59.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Kontext |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 103.1 |
| taptakhalle tu saṃmardya golako bhavati kṣaṇāt / | Kontext |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 134.1 |
| mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / | Kontext |
| RArṇ, 15, 125.2 |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext |
| RArṇ, 15, 127.1 |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext |
| RArṇ, 15, 130.2 |
| saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / | Kontext |
| RArṇ, 15, 132.1 |
| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / | Kontext |
| RArṇ, 15, 143.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 151.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / | Kontext |
| RArṇ, 15, 186.0 |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext |
| RArṇ, 16, 6.3 |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Kontext |
| RArṇ, 16, 56.2 |
| mākṣikakalkabhāgaikaṃ catvāro golakasya ca / | Kontext |
| RArṇ, 16, 101.1 |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RCint, 6, 25.1 |
| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCūM, 10, 47.2 |
| sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // | Kontext |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 59.2 |
| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Kontext |
| RMañj, 5, 5.1 |
| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext |
| RMañj, 5, 9.1 |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext |
| RMañj, 5, 13.1 |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext |
| RMañj, 6, 14.1 |
| sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / | Kontext |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext |
| RPSudh, 2, 67.2 |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Kontext |
| RPSudh, 2, 73.2 |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Kontext |
| RPSudh, 2, 77.1 |
| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / | Kontext |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext |
| RPSudh, 5, 47.2 |
| satvasya golakānevaṃ taptānevaṃ tu kāṃjike // | Kontext |
| RPSudh, 7, 60.2 |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext |
| RPSudh, 7, 60.2 |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext |
| RRÅ, R.kh., 4, 34.2 |
| liptam aṅgulamānena sarvataḥ śoṣya golakam // | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 38.2 |
| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext |
| RRÅ, R.kh., 5, 47.1 |
| tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 17.2 |
| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
| RRÅ, R.kh., 8, 97.2 |
| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Kontext |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 20, 29.1 |
| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 128.1 |
| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 6, 115.1 |
| mardayettaptakhalve tu yāvadbhavati golakaḥ / | Kontext |
| RRÅ, V.kh., 7, 8.2 |
| mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 7, 93.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext |
| RRÅ, V.kh., 8, 46.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext |
| RRÅ, V.kh., 8, 68.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRS, 11, 106.1 |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext |
| RRS, 2, 45.1 |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Kontext |
| RRS, 4, 66.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 8.1 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / | Kontext |
| ŚdhSaṃh, 2, 11, 8.2 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 30.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 34.1 |
| dinaikaṃ golakaṃ kuryādardhagandhena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 87.1 |
| tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext |