| MPālNigh, 4, 68.2 |
| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Kontext |
| RAdhy, 1, 1.1 |
| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Kontext |
| RAdhy, 1, 120.2 |
| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Kontext |
| RArṇ, 10, 3.1 |
| tasya nāmasahasrāṇi ayutānyarbudāni ca / | Kontext |
| RArṇ, 12, 97.2 |
| nāmnā caṭulaparṇīti śasyate rasabandhane // | Kontext |
| RArṇ, 12, 238.1 |
| nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / | Kontext |
| RArṇ, 7, 15.1 |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Kontext |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Kontext |
| RājNigh, 13, 134.1 |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Kontext |
| RājNigh, 13, 134.2 |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Kontext |
| RājNigh, 13, 141.2 |
| ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // | Kontext |
| RājNigh, 13, 203.2 |
| dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // | Kontext |
| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext |
| RCint, 8, 81.2 |
| durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RCūM, 16, 39.1 |
| jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / | Kontext |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Kontext |
| RCūM, 3, 23.2 |
| kacolī grāhikā ceti nāmānyekārthakāni hi // | Kontext |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Kontext |
| RMañj, 1, 14.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Kontext |
| RMañj, 2, 54.2 |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // | Kontext |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Kontext |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Kontext |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Kontext |
| RMañj, 6, 222.2 |
| eṣā indravaṭī nāmnā madhumehapraśāntaye // | Kontext |
| RMañj, 6, 234.1 |
| rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / | Kontext |
| RMañj, 6, 266.2 |
| ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // | Kontext |
| RMañj, 6, 300.1 |
| rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / | Kontext |
| RMañj, 6, 324.1 |
| raso nityodito nāmnā gudodbhavakulāntakaḥ / | Kontext |
| RMañj, 6, 334.2 |
| evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // | Kontext |
| RPSudh, 1, 13.1 |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext |
| RPSudh, 1, 25.3 |
| uddeśato mayātraiva nāmāni kathitāni vai // | Kontext |
| RPSudh, 1, 27.2 |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // | Kontext |
| RPSudh, 10, 8.2 |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // | Kontext |
| RPSudh, 3, 12.1 |
| udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam / | Kontext |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Kontext |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext |
| RPSudh, 5, 76.2 |
| nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // | Kontext |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Kontext |
| RPSudh, 6, 89.2 |
| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Kontext |
| RRÅ, R.kh., 4, 36.3 |
| nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext |
| RRÅ, V.kh., 1, 4.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Kontext |
| RRÅ, V.kh., 1, 38.1 |
| pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Kontext |
| RRÅ, V.kh., 1, 66.1 |
| sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / | Kontext |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Kontext |
| RRS, 11, 76.2 |
| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Kontext |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Kontext |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Kontext |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |
| RRS, 7, 20.2 |
| kañcolī grāhikā ceti nāmānyekārthakāni hi // | Kontext |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |
| ŚdhSaṃh, 2, 12, 49.1 |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 162.1 |
| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 174.2 |
| rasastrivikramo nāmnā māsaikenāśmarīpraṇut // | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |