| BhPr, 1, 8, 134.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext |
| RArṇ, 1, 30.1 |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 10, 88.2 |
| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 20, 24.1 |
| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |