| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext |
| RAdhy, 1, 373.1 |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / | Kontext |
| RCūM, 5, 57.1 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
| RHT, 14, 4.2 |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext |
| RHT, 16, 18.2 |
| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Kontext |
| RRĂ…, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRS, 9, 64.3 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext |