| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 14, 165.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RHT, 18, 45.1 |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RPSudh, 3, 17.0 |
| gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Kontext |
| RRĂ…, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRS, 5, 194.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |
| ŚdhSaṃh, 2, 12, 275.1 |
| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |