| ÅK, 1, 26, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Context |
| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Context |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Context |
| ÅK, 1, 26, 156.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Context |
| ÅK, 1, 26, 166.2 |
| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Context |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Context |
| BhPr, 1, 8, 155.1 |
| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Context |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Context |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Context |
| BhPr, 2, 3, 84.2 |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Context |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 181.2 |
| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Context |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Context |
| KaiNigh, 2, 78.2 |
| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Context |
| RAdhy, 1, 52.3 |
| vastrāntāni mṛdā limpej jāritānīva bundhake // | Context |
| RAdhy, 1, 53.2 |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Context |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Context |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Context |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Context |
| RAdhy, 1, 245.1 |
| sādhite ye mṛdo mūṣe kacūlākāravartule / | Context |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Context |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Context |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Context |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Context |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Context |
| RArṇ, 15, 187.2 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Context |
| RArṇ, 15, 196.1 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Context |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Context |
| RArṇ, 17, 156.1 |
| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Context |
| RArṇ, 4, 4.1 |
| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Context |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Context |
| RArṇ, 4, 33.1 |
| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / | Context |
| RArṇ, 4, 43.2 |
| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Context |
| RArṇ, 6, 98.2 |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Context |
| RArṇ, 6, 100.2 |
| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Context |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Context |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Context |
| RCint, 3, 55.1 |
| vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / | Context |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Context |
| RCint, 6, 41.1 |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Context |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Context |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Context |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Context |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Context |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Context |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Context |
| RCūM, 15, 15.1 |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Context |
| RCūM, 3, 10.2 |
| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Context |
| RCūM, 3, 12.1 |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Context |
| RCūM, 5, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Context |
| RCūM, 5, 39.1 |
| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Context |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Context |
| RCūM, 5, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Context |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Context |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Context |
| RCūM, 5, 103.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RCūM, 5, 106.2 |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Context |
| RCūM, 5, 111.2 |
| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Context |
| RCūM, 5, 114.2 |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Context |
| RCūM, 5, 128.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // | Context |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RHT, 14, 4.1 |
| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / | Context |
| RHT, 16, 13.2 |
| mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // | Context |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Context |
| RKDh, 1, 1, 49.1 |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Context |
| RKDh, 1, 1, 96.2 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Context |
| RKDh, 1, 1, 175.1 |
| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RKDh, 1, 1, 210.1 |
| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Context |
| RKDh, 1, 1, 210.2 |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Context |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Context |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context |
| RMañj, 2, 13.1 |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Context |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Context |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Context |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Context |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Context |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Context |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Context |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Context |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Context |
| RMañj, 6, 275.1 |
| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / | Context |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Context |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Context |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 2, 67.1 |
| aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / | Context |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Context |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Context |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Context |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Context |
| RRÅ, R.kh., 4, 18.2 |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Context |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Context |
| RRÅ, R.kh., 5, 29.1 |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Context |
| RRÅ, R.kh., 5, 44.2 |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Context |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Context |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Context |
| RRÅ, V.kh., 1, 61.2 |
| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Context |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Context |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Context |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Context |
| RRÅ, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Context |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Context |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Context |
| RRÅ, V.kh., 19, 52.2 |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Context |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Context |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Context |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Context |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Context |
| RRÅ, V.kh., 20, 51.1 |
| kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / | Context |
| RRÅ, V.kh., 20, 53.2 |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Context |
| RRÅ, V.kh., 20, 55.1 |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Context |
| RRÅ, V.kh., 20, 56.2 |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Context |
| RRÅ, V.kh., 3, 23.1 |
| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Context |
| RRÅ, V.kh., 3, 47.2 |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Context |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Context |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Context |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Context |
| RRÅ, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Context |
| RRÅ, V.kh., 6, 21.1 |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Context |
| RRÅ, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Context |
| RRÅ, V.kh., 6, 40.1 |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Context |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Context |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Context |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Context |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Context |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Context |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Context |
| RRS, 10, 9.1 |
| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RRS, 10, 12.2 |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Context |
| RRS, 10, 16.2 |
| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Context |
| RRS, 10, 17.2 |
| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Context |
| RRS, 10, 18.1 |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Context |
| RRS, 10, 19.2 |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Context |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Context |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Context |
| RRS, 7, 14.1 |
| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Context |
| RRS, 7, 18.0 |
| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Context |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Context |
| RRS, 9, 20.2 |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Context |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Context |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Context |
| RRS, 9, 48.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Context |
| RRS, 9, 54.2 |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Context |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Context |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Context |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 38.1 |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Context |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Context |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Context |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context |
| ŚdhSaṃh, 2, 12, 37.1 |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Context |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Context |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Context |