KaiNigh, 2, 106.1 |
vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / | Kontext |
RArṇ, 11, 200.1 |
ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Kontext |
RArṇ, 7, 101.1 |
sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / | Kontext |
RājNigh, 13, 12.2 |
snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
RājNigh, 13, 47.1 |
viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Kontext |
RājNigh, 13, 154.2 |
nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext |
RājNigh, 13, 187.1 |
gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext |
RCūM, 14, 132.1 |
dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / | Kontext |
RCūM, 15, 12.1 |
pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext |
RCūM, 15, 14.1 |
nīyamānastu gaṅgāyā vāyunā gauravena yat / | Kontext |
RPSudh, 6, 58.1 |
rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Kontext |
RPSudh, 7, 8.2 |
snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
RRĂ…, R.kh., 4, 47.1 |
mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Kontext |
RRS, 5, 154.1 |
dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam / | Kontext |