| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext |
| RAdhy, 1, 283.2 |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 289.1 |
| sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Kontext |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 47.1 |
| tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
| RRÅ, V.kh., 16, 64.1 |
| kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 20.2 |
| vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 20.2 |
| vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 22.2 |
| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 2, 23.1 |
| vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 35.2 |
| kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 37.1 |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 50.2 |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 51.1 |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
| RRÅ, V.kh., 4, 92.1 |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Kontext |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext |