| BhPr, 2, 3, 64.1 | 
	|   kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 197.1 | 
	|   smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Kontext | 
	| BhPr, 2, 3, 218.1 | 
	|   rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext | 
	| BhPr, 2, 3, 228.2 | 
	|   śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext | 
	| RArṇ, 11, 156.2 | 
	|   uttarottaravṛddhyā tu jārayet tatra pannagam // | Kontext | 
	| RArṇ, 12, 191.3 | 
	|   candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext | 
	| RArṇ, 12, 192.2 | 
	|   nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext | 
	| RArṇ, 14, 8.0 | 
	|   ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // | Kontext | 
	| RArṇ, 14, 14.0 | 
	|   evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // | Kontext | 
	| RArṇ, 17, 52.2 | 
	|   gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext | 
	| RArṇ, 8, 65.1 | 
	|   rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext | 
	| RājNigh, 13, 38.2 | 
	|   kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 97.2 | 
	|   rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Kontext | 
	| RCint, 3, 193.2 | 
	|   sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext | 
	| RCint, 4, 30.1 | 
	|   vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Kontext | 
	| RCint, 5, 23.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RCint, 6, 7.2 | 
	|   viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext | 
	| RCint, 6, 67.1 | 
	|   yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext | 
	| RCint, 6, 71.4 | 
	|   kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext | 
	| RCint, 7, 31.1 | 
	|   ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext | 
	| RCint, 7, 69.3 | 
	|   tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext | 
	| RCint, 8, 39.2 | 
	|   rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext | 
	| RCint, 8, 101.0 | 
	|   raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // | Kontext | 
	| RCint, 8, 187.1 | 
	|   ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext | 
	| RCint, 8, 259.1 | 
	|   vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext | 
	| RMañj, 2, 37.1 | 
	|   idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Kontext | 
	| RMañj, 3, 12.3 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 15.2 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 54.2 | 
	|   vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Kontext | 
	| RMañj, 4, 17.1 | 
	|   ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext | 
	| RMañj, 4, 19.1 | 
	|   vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / | Kontext | 
	| RMañj, 6, 313.1 | 
	|   kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 2, 15.1 | 
	|   lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Kontext | 
	| RPSudh, 2, 26.2 | 
	|   puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Kontext | 
	| RPSudh, 3, 34.2 | 
	|   kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RRÅ, R.kh., 4, 48.2 | 
	|   valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext | 
	| RRÅ, R.kh., 5, 9.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRÅ, R.kh., 8, 91.2 | 
	|   āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Kontext | 
	| RRÅ, V.kh., 14, 82.1 | 
	|   abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 14, 89.1 | 
	|   vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 19, 135.2 | 
	|   yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext | 
	| RRÅ, V.kh., 20, 13.2 | 
	|   utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 5, 37.1 | 
	|   gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / | Kontext | 
	| RRÅ, V.kh., 6, 67.2 | 
	|   rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext | 
	| RRS, 5, 3.2 | 
	|   gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |