| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext |
| RCint, 4, 29.2 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Kontext |
| RCint, 8, 10.2 |
| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Kontext |
| RMañj, 3, 54.1 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Kontext |
| RMañj, 6, 111.1 |
| pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / | Kontext |
| RMañj, 6, 300.2 |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RMañj, 6, 302.2 |
| yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Kontext |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext |
| RPSudh, 2, 100.1 |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Kontext |
| RRĂ…, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |