| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 178.2 |
| tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // | Kontext |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| BhPr, 2, 3, 213.2 |
| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // | Kontext |
| RArṇ, 12, 264.1 |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Kontext |
| RCint, 3, 99.1 |
| evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / | Kontext |
| RCint, 3, 187.1 |
| akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / | Kontext |
| RCint, 3, 191.2 |
| kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // | Kontext |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext |
| RCint, 7, 9.2 |
| prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCint, 7, 19.2 |
| daśaitāni prayujyante na bhaiṣajye rasāyane // | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 8, 57.1 |
| ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RKDh, 1, 1, 156.2 |
| mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Kontext |
| RPSudh, 10, 15.2 |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // | Kontext |
| RPSudh, 3, 43.1 |
| anupāne prayoktavyā triphalākṣaudrasaṃyutā / | Kontext |
| RPSudh, 4, 26.2 |
| sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // | Kontext |
| RRÅ, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÅ, V.kh., 10, 25.1 |
| garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe / | Kontext |
| RRÅ, V.kh., 10, 45.2 |
| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext |
| RRÅ, V.kh., 17, 19.1 |
| dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / | Kontext |
| ŚdhSaṃh, 2, 12, 51.1 |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 82.2 |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Kontext |