| KaiNigh, 2, 11.1 | 
	| naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / | Kontext | 
	| MPālNigh, 4, 7.1 | 
	| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / | Kontext | 
	| RArṇ, 12, 10.1 | 
	| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext | 
	| RArṇ, 12, 10.2 | 
	| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // | Kontext | 
	| RArṇ, 12, 45.2 | 
	| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Kontext | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 16, 51.1 | 
	| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 67.2 | 
	| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Kontext | 
	| RArṇ, 8, 55.2 | 
	| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext | 
	| RArṇ, 8, 62.1 | 
	| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Kontext | 
	| RCint, 3, 124.1 | 
	| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext | 
	| RCint, 3, 141.1 | 
	| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext | 
	| RCint, 3, 194.2 | 
	| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Kontext | 
	| RCint, 6, 67.1 | 
	| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext | 
	| RCint, 6, 79.2 | 
	| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCūM, 14, 10.2 | 
	| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext | 
	| RHT, 11, 3.1 | 
	| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Kontext | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext | 
	| RHT, 18, 16.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext | 
	| RHT, 18, 18.2 | 
	| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Kontext | 
	| RHT, 8, 6.1 | 
	| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext | 
	| RHT, 8, 15.1 | 
	| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext | 
	| RHT, 9, 14.1 | 
	| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RPSudh, 4, 40.1 | 
	| ravitulyena balinā sūtakena samena ca / | Kontext | 
	| RPSudh, 4, 111.1 | 
	| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Kontext | 
	| RRÅ, R.kh., 4, 53.2 | 
	| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Kontext | 
	| RRÅ, V.kh., 14, 82.1 | 
	| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 6, 56.2 | 
	| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRS, 5, 158.1 | 
	| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext |