| KaiNigh, 2, 23.1 |
| śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam / | Kontext |
| RCint, 8, 123.2 |
| ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // | Kontext |
| RCint, 8, 154.1 |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Kontext |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext |
| RPSudh, 4, 2.2 |
| tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // | Kontext |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext |