| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext |
| RArṇ, 12, 82.1 |
| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext |
| RArṇ, 12, 257.1 |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 14, 3.2 |
| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext |
| RArṇ, 14, 153.2 |
| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Kontext |
| RArṇ, 15, 84.2 |
| bhāvayecchatavārāṃstu jīvabhasma tu gacchati // | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 6, 83.2 |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext |
| RCint, 7, 61.2 |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // | Kontext |
| RCūM, 10, 82.1 |
| tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / | Kontext |
| RCūM, 14, 29.1 |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Kontext |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 5, 21.1 |
| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RPSudh, 4, 29.2 |
| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext |
| RRÅ, V.kh., 19, 99.1 |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext |
| RRS, 2, 132.3 |
| tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // | Kontext |
| RRS, 5, 24.1 |
| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Kontext |
| RSK, 1, 41.1 |
| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext |