| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Kontext |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Kontext |
| RRÅ, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Kontext |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext |