| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 93.2 |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Kontext |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Kontext |
| RKDh, 1, 1, 58.2 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |
| RRÅ, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext |
| RRS, 9, 13.1 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |