ÅK, 1, 26, 65.2 |
pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
ÅK, 1, 26, 93.2 |
kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Kontext |
BhPr, 2, 3, 34.1 |
bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext |
RCūM, 14, 13.2 |
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
RCūM, 5, 67.1 |
pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
RKDh, 1, 1, 48.1 |
ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Kontext |
RKDh, 1, 1, 58.2 |
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |
RRÅ, R.kh., 6, 6.1 |
vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
RRS, 5, 12.2 |
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext |
RRS, 9, 13.1 |
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |