| Ã…K, 1, 26, 120.1 |
| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext |
| Ã…K, 2, 1, 184.1 |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Kontext |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 14.1 |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Kontext |
| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| BhPr, 2, 3, 213.2 |
| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // | Kontext |
| KaiNigh, 2, 115.1 |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Kontext |
| RAdhy, 1, 97.1 |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Kontext |
| RAdhy, 1, 263.2 |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Kontext |
| RAdhy, 1, 334.2 |
| hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // | Kontext |
| RAdhy, 1, 426.2 |
| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Kontext |
| RArṇ, 11, 21.2 |
| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 17, 116.2 |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 3, 118.0 |
| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 8, 223.1 |
| gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / | Kontext |
| RCūM, 3, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RCūM, 3, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RCūM, 3, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext |
| RCūM, 3, 14.1 |
| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Kontext |
| RHT, 5, 21.2 |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext |
| RMañj, 2, 27.2 |
| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Kontext |
| RPSudh, 7, 67.2 |
| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Kontext |
| RRÃ…, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext |
| RRÃ…, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÃ…, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÃ…, V.kh., 2, 53.3 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext |
| RRÃ…, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÃ…, V.kh., 3, 38.1 |
| mriyate nātra sandehaḥ sarvakarmasu yojayet / | Kontext |
| RRÃ…, V.kh., 5, 27.2 |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÃ…, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRÃ…, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 9, 72.2 |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 3, 1.2 |
| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Kontext |
| RRS, 7, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RRS, 7, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RRS, 7, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext |
| RSK, 1, 41.2 |
| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext |