| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCint, 8, 37.1 |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Kontext |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RHT, 5, 8.1 |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Kontext |
| RMañj, 5, 31.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 7.2 |
| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| ŚdhSaṃh, 2, 11, 77.2 |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 49.1 |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 136.2 |
| nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext |
| ŚdhSaṃh, 2, 12, 142.1 |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Kontext |