| BhPr, 1, 8, 124.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| BhPr, 2, 3, 197.1 | 
	| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Kontext | 
	| BhPr, 2, 3, 217.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| KaiNigh, 2, 30.2 | 
	| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCūM, 14, 23.2 | 
	| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext | 
	| RHT, 17, 2.1 | 
	| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Kontext | 
	| RMañj, 5, 36.1 | 
	| kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / | Kontext | 
	| RMañj, 6, 157.2 | 
	| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext | 
	| RMañj, 6, 313.1 | 
	| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RRĂ…, R.kh., 8, 46.1 | 
	| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Kontext | 
	| RRS, 5, 19.2 | 
	| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext | 
	| RRS, 5, 62.2 | 
	| rogānupānasahitaṃ jayeddhātugataṃ jvaram / | Kontext |