| BhPr, 1, 8, 8.1 | 
	| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext | 
	| BhPr, 1, 8, 9.2 | 
	| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext | 
	| BhPr, 1, 8, 18.1 | 
	| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 1.1 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Kontext | 
	| BhPr, 2, 3, 2.2 | 
	| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext | 
	| BhPr, 2, 3, 43.1 | 
	| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| RArṇ, 14, 126.2 | 
	| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext | 
	| RArṇ, 16, 88.1 | 
	| vedhayet sarvalohāni chede dāhe na saṃśayaḥ / | Kontext | 
	| RArṇ, 17, 51.0 | 
	| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Kontext | 
	| RArṇ, 6, 74.2 | 
	| āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / | Kontext | 
	| RArṇ, 7, 100.2 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 12.1 | 
	| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Kontext | 
	| RājNigh, 13, 17.1 | 
	| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / | Kontext | 
	| RCint, 7, 62.2 | 
	| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext | 
	| RCūM, 14, 10.1 | 
	| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext | 
	| RCūM, 14, 11.1 | 
	| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext | 
	| RCūM, 14, 30.1 | 
	| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext | 
	| RCūM, 14, 31.1 | 
	| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RCūM, 14, 174.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext | 
	| RHT, 18, 48.1 | 
	| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Kontext | 
	| RHT, 5, 26.2 | 
	| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RRĂ…, R.kh., 8, 48.1 | 
	| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Kontext | 
	| RRS, 5, 25.1 | 
	| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Kontext | 
	| RRS, 5, 26.1 | 
	| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RRS, 5, 205.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |