| RArṇ, 1, 57.2 |
| rasārṇavaṃ mahātantramidaṃ paramadurlabham // | Kontext |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RPSudh, 5, 3.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // | Kontext |
| RPSudh, 5, 4.2 |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Kontext |
| RRĂ…, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Kontext |