| RAdhy, 1, 223.2 |
| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Kontext |
| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Kontext |
| RArṇ, 10, 22.2 |
| jāyate niścitaṃ bhadre tadā tasya gatitrayam // | Kontext |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RArṇ, 11, 105.1 |
| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Kontext |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Kontext |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Kontext |
| RCint, 3, 37.2 |
| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Kontext |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Kontext |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext |
| RCint, 7, 37.2 |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // | Kontext |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Kontext |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Kontext |
| RCūM, 15, 57.1 |
| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Kontext |
| RCūM, 5, 92.2 |
| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // | Kontext |
| RMañj, 4, 23.2 |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // | Kontext |
| RMañj, 6, 295.2 |
| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext |
| RPSudh, 1, 149.2 |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // | Kontext |
| RPSudh, 1, 155.2 |
| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Kontext |
| RRS, 9, 16.3 |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Kontext |
| ŚdhSaṃh, 2, 12, 267.1 |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Kontext |