| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Kontext |
| BhPr, 2, 3, 151.2 |
| etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // | Kontext |
| BhPr, 2, 3, 153.2 |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Kontext |
| BhPr, 2, 3, 169.2 |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // | Kontext |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Kontext |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext |
| RRÅ, V.kh., 11, 7.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 11, 10.3 |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 4, 153.2 |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // | Kontext |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 42.2 |
| tato gajapuṭe paktvā punaramlena mardayet // | Kontext |