| ÅK, 1, 25, 75.1 | 
	| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / | Kontext | 
	| RArṇ, 17, 113.2 | 
	| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Kontext | 
	| RArṇ, 17, 127.2 | 
	| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Kontext | 
	| RArṇ, 17, 129.2 | 
	| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext | 
	| RArṇ, 7, 120.2 | 
	| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Kontext | 
	| RArṇ, 7, 123.2 | 
	| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext | 
	| RArṇ, 7, 134.2 | 
	| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext | 
	| RArṇ, 8, 51.2 | 
	| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Kontext | 
	| RArṇ, 8, 66.2 | 
	| triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // | Kontext | 
	| RCūM, 4, 76.2 | 
	| sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // | Kontext | 
	| RRÅ, V.kh., 17, 35.1 | 
	| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext | 
	| RRS, 5, 40.2 | 
	| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext | 
	| RRS, 8, 54.2 | 
	| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // | Kontext |