| ÅK, 1, 25, 24.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext |
| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| RArṇ, 10, 25.1 |
| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext |
| RCūM, 14, 40.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Kontext |
| RCūM, 4, 26.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RCūM, 4, 94.2 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Kontext |
| RCūM, 5, 26.2 |
| tiryakpātanayantraṃ hi vārttikair abhidhīyate // | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 5, 5.1 |
| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Kontext |
| RRS, 5, 42.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RRS, 8, 23.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext |
| RRS, 9, 49.2 |
| tiryakpātanam etaddhi vārttikair abhidhīyate // | Kontext |