| ÅK, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Kontext |
| BhPr, 1, 8, 111.2 |
| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Kontext |
| BhPr, 2, 3, 208.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Kontext |
| KaiNigh, 2, 42.2 |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // | Kontext |
| KaiNigh, 2, 54.2 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit // | Kontext |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Kontext |
| RCint, 6, 81.0 |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RCūM, 14, 172.1 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RRS, 5, 201.2 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |