| MPālNigh, 4, 29.2 |
| cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // | Kontext |
| RājNigh, 13, 102.2 |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Kontext |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Kontext |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Kontext |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext |
| RCūM, 14, 64.1 |
| atireke 'tivāntau ca santāpe cātimātrake / | Kontext |
| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Kontext |
| RMañj, 3, 69.2 |
| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext |
| RMañj, 5, 25.1 |
| bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Kontext |
| RPSudh, 5, 76.1 |
| vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / | Kontext |
| RRĂ…, R.kh., 8, 71.1 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / | Kontext |
| RRS, 5, 47.2 |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Kontext |
| RRS, 5, 55.2 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // | Kontext |
| ŚdhSaṃh, 2, 11, 35.2 |
| vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // | Kontext |