| ÅK, 1, 25, 10.2 | |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext |
| ÅK, 1, 25, 12.1 | |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RArṇ, 12, 109.3 | |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Kontext |
| RRS, 5, 49.2 | |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / | Kontext |
| RRS, 8, 13.1 | |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RRS, 8, 15.1 | |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |