| RCūM, 14, 41.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Kontext | 
	| RMañj, 6, 6.1 | 
	| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 98.2 | 
	| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext | 
	| RMañj, 6, 116.2 | 
	| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext | 
	| RMañj, 6, 268.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext | 
	| RMañj, 6, 307.2 | 
	| mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // | Kontext | 
	| RPSudh, 1, 94.1 | 
	| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Kontext | 
	| RPSudh, 1, 153.1 | 
	| aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / | Kontext | 
	| RRĂ…, V.kh., 8, 106.2 | 
	| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // | Kontext | 
	| RRS, 5, 43.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Kontext | 
	| RRS, 5, 57.1 | 
	| amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / | Kontext |