| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
| RRÅ, V.kh., 3, 26.1 |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext |
| RRS, 5, 59.1 |
| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Kontext |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Kontext |