| RCūM, 14, 19.1 | 
	| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext | 
	| RCūM, 14, 129.1 | 
	| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext | 
	| RMañj, 2, 3.1 | 
	| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext | 
	| RRÅ, R.kh., 7, 31.1 | 
	| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext | 
	| RRÅ, V.kh., 3, 26.1 | 
	| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext | 
	| RRS, 5, 59.1 | 
	| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Kontext | 
	| RRS, 5, 59.2 | 
	| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 25.2 | 
	| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 123.1 | 
	| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Kontext |