| RAdhy, 1, 1.2 |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Kontext |
| RAdhy, 1, 12.1 |
| athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / | Kontext |
| RCint, 2, 1.0 |
| atha mūrcchanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 3, 1.1 |
| athāto bandhanādhyāyaṃ vyācakṣmahe / | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 6, 1.0 |
| athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 7, 1.0 |
| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 8, 1.1 |
| athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // | Kontext |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Kontext |
| RCūM, 15, 57.2 |
| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext |
| RCūM, 15, 60.1 |
| navamādhyāyanirdiṣṭadīpanīyagaṇena ca / | Kontext |
| RCūM, 16, 26.2 |
| pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Kontext |
| RCūM, 16, 39.2 |
| pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // | Kontext |
| RCūM, 16, 43.2 |
| pañcamādhyāyanirdiṣṭe yantre caivāntarālike / | Kontext |
| RCūM, 4, 117.1 |
| paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / | Kontext |
| RCūM, 5, 164.1 |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext |
| RPSudh, 7, 67.2 |
| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Kontext |
| RRS, 5, 64.2 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // | Kontext |
| RRS, 8, 101.1 |
| bhavetpaṭhitavāro'yamadhyāyo rasavādinām / | Kontext |