| RCint, 8, 184.1 |
| taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya / | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Kontext |
| RMañj, 6, 5.2 |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // | Kontext |
| RPSudh, 6, 21.3 |
| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Kontext |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Kontext |