RArṇ, 4, 49.1 | |
āvartamāne kanake pītā tāre sitā prabhā / | Kontext |
RHT, 5, 50.1 | |
āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
RRĂ…, V.kh., 4, 118.1 | |
āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / | Kontext |
RRS, 4, 45.2 | |
kharabhūnāgasattvena viṃśenāvartate dhruvam / | Kontext |
RSK, 1, 43.2 | |
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Kontext |