| ÅK, 1, 25, 113.1 | 
	| bhūmau nikhanyate yattatsvedanaṃ samudīritam / | Kontext | 
	| ÅK, 1, 26, 177.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext | 
	| KaiNigh, 2, 109.2 | 
	| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Kontext | 
	| RArṇ, 6, 2.4 | 
	| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext | 
	| RArṇ, 6, 66.1 | 
	| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RCint, 3, 32.1 | 
	| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Kontext | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext | 
	| RCūM, 15, 17.2 | 
	| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext | 
	| RCūM, 4, 113.2 | 
	| bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // | Kontext | 
	| RCūM, 5, 125.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext | 
	| RKDh, 1, 1, 109.2 | 
	| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Kontext | 
	| RKDh, 1, 1, 194.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext | 
	| RPSudh, 10, 28.1 | 
	| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Kontext | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext | 
	| RPSudh, 10, 41.1 | 
	| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Kontext | 
	| RPSudh, 10, 51.1 | 
	| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext | 
	| RPSudh, 2, 98.2 | 
	| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Kontext | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext | 
	| RPSudh, 6, 36.1 | 
	| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext | 
	| RRÅ, R.kh., 5, 6.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext | 
	| RRÅ, R.kh., 8, 9.0 | 
	| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext | 
	| RRÅ, V.kh., 10, 76.2 | 
	| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext | 
	| RRÅ, V.kh., 16, 1.1 | 
	| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Kontext | 
	| RRÅ, V.kh., 3, 61.2 | 
	| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Kontext | 
	| RRÅ, V.kh., 4, 105.2 | 
	| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Kontext | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 5, 76.2 | 
	| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Kontext | 
	| RRS, 8, 97.2 | 
	| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // | Kontext |