| RArṇ, 4, 14.1 | |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext |
| RArṇ, 4, 22.1 | |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Kontext |
| RRĂ…, V.kh., 6, 5.2 | |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Kontext |
| RRS, 9, 23.1 | |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext |
| RSK, 1, 43.2 | |
| yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Kontext |