| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext |
| RCūM, 12, 25.2 |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Kontext |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RRÅ, V.kh., 1, 3.2 |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Kontext |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Kontext |
| RRÅ, V.kh., 7, 6.2 |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |