| RArṇ, 15, 5.2 | 
	|   daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext | 
	| RArṇ, 15, 6.1 | 
	|   saptasaṃkalikāyogo vedho daśaguṇottaraḥ / | Kontext | 
	| RArṇ, 15, 77.1 | 
	|   kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Kontext | 
	| RArṇ, 15, 147.2 | 
	|   baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Kontext | 
	| RArṇ, 15, 156.2 | 
	|   taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Kontext | 
	| RArṇ, 15, 163.0 | 
	|   bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext | 
	| RArṇ, 15, 174.0 | 
	|   bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Kontext | 
	| RCūM, 14, 95.1 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext | 
	| RCūM, 14, 95.2 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext | 
	| RRÅ, V.kh., 10, 6.0 | 
	|   rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext | 
	| RRÅ, V.kh., 14, 70.1 | 
	|   nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 14, 77.1 | 
	|   rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 20, 73.1 | 
	|   nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Kontext | 
	| RRS, 5, 100.2 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |