| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Kontext |
| RArṇ, 11, 84.2 |
| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Kontext |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Kontext |
| RArṇ, 14, 124.1 |
| vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / | Kontext |
| RArṇ, 16, 8.1 |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Kontext |
| RArṇ, 16, 8.2 |
| drutapāde tato deyaṃ drāvayitvā punardravet // | Kontext |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Kontext |
| RArṇ, 7, 118.2 |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Kontext |
| RArṇ, 7, 119.0 |
| akhilāni ca sattvāni drāvayet tatprabhāvataḥ // | Kontext |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext |
| RArṇ, 7, 135.0 |
| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // | Kontext |
| RArṇ, 7, 136.2 |
| prativāpena lohāni drāvayet salilopamam // | Kontext |
| RCūM, 10, 46.2 |
| madhutailavasājyeṣu drāvitaṃ parivāpitam // | Kontext |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext |
| RCūM, 14, 92.1 |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 4, 62.1 |
| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Kontext |
| RPSudh, 5, 89.1 |
| ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / | Kontext |
| RRÅ, R.kh., 5, 3.0 |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Kontext |
| RRÅ, R.kh., 8, 2.2 |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 12, 13.2 |
| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Kontext |
| RRÅ, V.kh., 15, 68.1 |
| pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 104.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 104.2 |
| anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 109.2 |
| garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // | Kontext |
| RRÅ, V.kh., 15, 112.2 |
| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 15, 120.1 |
| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 120.1 |
| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 126.1 |
| pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet / | Kontext |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Kontext |
| RRÅ, V.kh., 18, 172.1 |
| drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / | Kontext |
| RRÅ, V.kh., 18, 172.1 |
| drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / | Kontext |
| RRÅ, V.kh., 18, 172.3 |
| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // | Kontext |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Kontext |
| RRÅ, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |
| RRÅ, V.kh., 19, 19.1 |
| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Kontext |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 72.2 |
| tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // | Kontext |
| RRÅ, V.kh., 3, 72.2 |
| tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 4, 57.1 |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext |
| RRS, 5, 89.0 |
| sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // | Kontext |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |