| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 75.2 |
| śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam // | Kontext |
| BhPr, 1, 8, 163.2 |
| kṛmiśothodarādhmānagulmānāhakaphāpaham // | Kontext |
| BhPr, 2, 3, 69.2 |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // | Kontext |
| BhPr, 2, 3, 103.2 |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext |
| BhPr, 2, 3, 125.2 |
| śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // | Kontext |
| BhPr, 2, 3, 196.1 |
| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Kontext |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext |
| KaiNigh, 2, 29.1 |
| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / | Kontext |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Kontext |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext |
| KaiNigh, 2, 116.1 |
| kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / | Kontext |
| KaiNigh, 2, 126.2 |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // | Kontext |
| MPālNigh, 4, 18.2 |
| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // | Kontext |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Kontext |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 78.2 |
| lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // | Kontext |
| RMañj, 5, 49.2 |
| mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // | Kontext |
| RPSudh, 4, 91.3 |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 94.2 |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 4, 116.1 |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / | Kontext |
| RPSudh, 5, 8.2 |
| sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RPSudh, 6, 40.1 |
| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Kontext |
| RRS, 5, 155.2 |
| mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // | Kontext |
| RRS, 5, 207.2 |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Kontext |
| RRS, 5, 213.2 |
| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RSK, 1, 44.2 |
| pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // | Kontext |