| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RRÅ, V.kh., 2, 26.1 |
| agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 42.1 |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 4, 152.2 |
| punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // | Kontext |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |