| RCūM, 10, 49.1 | |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RRÅ, V.kh., 11, 6.2 | |
| samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // | Kontext |
| RRÅ, V.kh., 19, 97.1 | |
| panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / | Kontext |
| RRS, 5, 124.1 | |
| khaṇḍayitvā tato gandhaguḍatriphalayā saha / | Kontext |
| ŚdhSaṃh, 2, 12, 42.1 | |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Kontext |