| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 17, 40.2 |
| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 46.2 |
| sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Kontext |
| RArṇ, 7, 68.2 |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Kontext |
| RArṇ, 9, 2.4 |
| śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // | Kontext |
| RCint, 6, 10.2 |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
| RCint, 7, 63.1 |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / | Kontext |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Kontext |
| RMañj, 5, 27.1 |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext |
| RRÅ, R.kh., 5, 46.4 |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // | Kontext |
| RRÅ, R.kh., 8, 47.2 |
| pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 19, 10.1 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 11.2 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 19, 74.1 |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Kontext |
| RRÅ, V.kh., 2, 20.3 |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 79.1 |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 43.2 |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 45.1 |
| viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 5, 6.2 |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext |
| RRÅ, V.kh., 5, 29.1 |
| punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| ŚdhSaṃh, 2, 11, 80.2 |
| punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |